| Singular | Dual | Plural |
Nominativo |
मधुवर्णा
madhuvarṇā
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णाः
madhuvarṇāḥ
|
Vocativo |
मधुवर्णे
madhuvarṇe
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णाः
madhuvarṇāḥ
|
Acusativo |
मधुवर्णाम्
madhuvarṇām
|
मधुवर्णे
madhuvarṇe
|
मधुवर्णाः
madhuvarṇāḥ
|
Instrumental |
मधुवर्णया
madhuvarṇayā
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णाभिः
madhuvarṇābhiḥ
|
Dativo |
मधुवर्णायै
madhuvarṇāyai
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णाभ्यः
madhuvarṇābhyaḥ
|
Ablativo |
मधुवर्णायाः
madhuvarṇāyāḥ
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णाभ्यः
madhuvarṇābhyaḥ
|
Genitivo |
मधुवर्णायाः
madhuvarṇāyāḥ
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णानाम्
madhuvarṇānām
|
Locativo |
मधुवर्णायाम्
madhuvarṇāyām
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णासु
madhuvarṇāsu
|