Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुवर्णा madhuvarṇā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुवर्णा madhuvarṇā
मधुवर्णे madhuvarṇe
मधुवर्णाः madhuvarṇāḥ
Vocativo मधुवर्णे madhuvarṇe
मधुवर्णे madhuvarṇe
मधुवर्णाः madhuvarṇāḥ
Acusativo मधुवर्णाम् madhuvarṇām
मधुवर्णे madhuvarṇe
मधुवर्णाः madhuvarṇāḥ
Instrumental मधुवर्णया madhuvarṇayā
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णाभिः madhuvarṇābhiḥ
Dativo मधुवर्णायै madhuvarṇāyai
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णाभ्यः madhuvarṇābhyaḥ
Ablativo मधुवर्णायाः madhuvarṇāyāḥ
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णाभ्यः madhuvarṇābhyaḥ
Genitivo मधुवर्णायाः madhuvarṇāyāḥ
मधुवर्णयोः madhuvarṇayoḥ
मधुवर्णानाम् madhuvarṇānām
Locativo मधुवर्णायाम् madhuvarṇāyām
मधुवर्णयोः madhuvarṇayoḥ
मधुवर्णासु madhuvarṇāsu