Sanskrit tools

Sanskrit declension


Declension of मधुवर्ण madhuvarṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवर्णः madhuvarṇaḥ
मधुवर्णौ madhuvarṇau
मधुवर्णाः madhuvarṇāḥ
Vocative मधुवर्ण madhuvarṇa
मधुवर्णौ madhuvarṇau
मधुवर्णाः madhuvarṇāḥ
Accusative मधुवर्णम् madhuvarṇam
मधुवर्णौ madhuvarṇau
मधुवर्णान् madhuvarṇān
Instrumental मधुवर्णेन madhuvarṇena
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णैः madhuvarṇaiḥ
Dative मधुवर्णाय madhuvarṇāya
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णेभ्यः madhuvarṇebhyaḥ
Ablative मधुवर्णात् madhuvarṇāt
मधुवर्णाभ्याम् madhuvarṇābhyām
मधुवर्णेभ्यः madhuvarṇebhyaḥ
Genitive मधुवर्णस्य madhuvarṇasya
मधुवर्णयोः madhuvarṇayoḥ
मधुवर्णानाम् madhuvarṇānām
Locative मधुवर्णे madhuvarṇe
मधुवर्णयोः madhuvarṇayoḥ
मधुवर्णेषु madhuvarṇeṣu