| Singular | Dual | Plural |
Nominativo |
मधुवर्णः
madhuvarṇaḥ
|
मधुवर्णौ
madhuvarṇau
|
मधुवर्णाः
madhuvarṇāḥ
|
Vocativo |
मधुवर्ण
madhuvarṇa
|
मधुवर्णौ
madhuvarṇau
|
मधुवर्णाः
madhuvarṇāḥ
|
Acusativo |
मधुवर्णम्
madhuvarṇam
|
मधुवर्णौ
madhuvarṇau
|
मधुवर्णान्
madhuvarṇān
|
Instrumental |
मधुवर्णेन
madhuvarṇena
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णैः
madhuvarṇaiḥ
|
Dativo |
मधुवर्णाय
madhuvarṇāya
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णेभ्यः
madhuvarṇebhyaḥ
|
Ablativo |
मधुवर्णात्
madhuvarṇāt
|
मधुवर्णाभ्याम्
madhuvarṇābhyām
|
मधुवर्णेभ्यः
madhuvarṇebhyaḥ
|
Genitivo |
मधुवर्णस्य
madhuvarṇasya
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णानाम्
madhuvarṇānām
|
Locativo |
मधुवर्णे
madhuvarṇe
|
मधुवर्णयोः
madhuvarṇayoḥ
|
मधुवर्णेषु
madhuvarṇeṣu
|