| Singular | Dual | Plural |
Nominative |
मधुवर्णनम्
madhuvarṇanam
|
मधुवर्णने
madhuvarṇane
|
मधुवर्णनानि
madhuvarṇanāni
|
Vocative |
मधुवर्णन
madhuvarṇana
|
मधुवर्णने
madhuvarṇane
|
मधुवर्णनानि
madhuvarṇanāni
|
Accusative |
मधुवर्णनम्
madhuvarṇanam
|
मधुवर्णने
madhuvarṇane
|
मधुवर्णनानि
madhuvarṇanāni
|
Instrumental |
मधुवर्णनेन
madhuvarṇanena
|
मधुवर्णनाभ्याम्
madhuvarṇanābhyām
|
मधुवर्णनैः
madhuvarṇanaiḥ
|
Dative |
मधुवर्णनाय
madhuvarṇanāya
|
मधुवर्णनाभ्याम्
madhuvarṇanābhyām
|
मधुवर्णनेभ्यः
madhuvarṇanebhyaḥ
|
Ablative |
मधुवर्णनात्
madhuvarṇanāt
|
मधुवर्णनाभ्याम्
madhuvarṇanābhyām
|
मधुवर्णनेभ्यः
madhuvarṇanebhyaḥ
|
Genitive |
मधुवर्णनस्य
madhuvarṇanasya
|
मधुवर्णनयोः
madhuvarṇanayoḥ
|
मधुवर्णनानाम्
madhuvarṇanānām
|
Locative |
मधुवर्णने
madhuvarṇane
|
मधुवर्णनयोः
madhuvarṇanayoḥ
|
मधुवर्णनेषु
madhuvarṇaneṣu
|