Sanskrit tools

Sanskrit declension


Declension of मधुवर्णन madhuvarṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवर्णनम् madhuvarṇanam
मधुवर्णने madhuvarṇane
मधुवर्णनानि madhuvarṇanāni
Vocative मधुवर्णन madhuvarṇana
मधुवर्णने madhuvarṇane
मधुवर्णनानि madhuvarṇanāni
Accusative मधुवर्णनम् madhuvarṇanam
मधुवर्णने madhuvarṇane
मधुवर्णनानि madhuvarṇanāni
Instrumental मधुवर्णनेन madhuvarṇanena
मधुवर्णनाभ्याम् madhuvarṇanābhyām
मधुवर्णनैः madhuvarṇanaiḥ
Dative मधुवर्णनाय madhuvarṇanāya
मधुवर्णनाभ्याम् madhuvarṇanābhyām
मधुवर्णनेभ्यः madhuvarṇanebhyaḥ
Ablative मधुवर्णनात् madhuvarṇanāt
मधुवर्णनाभ्याम् madhuvarṇanābhyām
मधुवर्णनेभ्यः madhuvarṇanebhyaḥ
Genitive मधुवर्णनस्य madhuvarṇanasya
मधुवर्णनयोः madhuvarṇanayoḥ
मधुवर्णनानाम् madhuvarṇanānām
Locative मधुवर्णने madhuvarṇane
मधुवर्णनयोः madhuvarṇanayoḥ
मधुवर्णनेषु madhuvarṇaneṣu