| Singular | Dual | Plural |
Nominativo |
मधुवर्णनम्
madhuvarṇanam
|
मधुवर्णने
madhuvarṇane
|
मधुवर्णनानि
madhuvarṇanāni
|
Vocativo |
मधुवर्णन
madhuvarṇana
|
मधुवर्णने
madhuvarṇane
|
मधुवर्णनानि
madhuvarṇanāni
|
Acusativo |
मधुवर्णनम्
madhuvarṇanam
|
मधुवर्णने
madhuvarṇane
|
मधुवर्णनानि
madhuvarṇanāni
|
Instrumental |
मधुवर्णनेन
madhuvarṇanena
|
मधुवर्णनाभ्याम्
madhuvarṇanābhyām
|
मधुवर्णनैः
madhuvarṇanaiḥ
|
Dativo |
मधुवर्णनाय
madhuvarṇanāya
|
मधुवर्णनाभ्याम्
madhuvarṇanābhyām
|
मधुवर्णनेभ्यः
madhuvarṇanebhyaḥ
|
Ablativo |
मधुवर्णनात्
madhuvarṇanāt
|
मधुवर्णनाभ्याम्
madhuvarṇanābhyām
|
मधुवर्णनेभ्यः
madhuvarṇanebhyaḥ
|
Genitivo |
मधुवर्णनस्य
madhuvarṇanasya
|
मधुवर्णनयोः
madhuvarṇanayoḥ
|
मधुवर्णनानाम्
madhuvarṇanānām
|
Locativo |
मधुवर्णने
madhuvarṇane
|
मधुवर्णनयोः
madhuvarṇanayoḥ
|
मधुवर्णनेषु
madhuvarṇaneṣu
|