Sanskrit tools

Sanskrit declension


Declension of मधुवातीय madhuvātīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवातीयः madhuvātīyaḥ
मधुवातीयौ madhuvātīyau
मधुवातीयाः madhuvātīyāḥ
Vocative मधुवातीय madhuvātīya
मधुवातीयौ madhuvātīyau
मधुवातीयाः madhuvātīyāḥ
Accusative मधुवातीयम् madhuvātīyam
मधुवातीयौ madhuvātīyau
मधुवातीयान् madhuvātīyān
Instrumental मधुवातीयेन madhuvātīyena
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयैः madhuvātīyaiḥ
Dative मधुवातीयाय madhuvātīyāya
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयेभ्यः madhuvātīyebhyaḥ
Ablative मधुवातीयात् madhuvātīyāt
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयेभ्यः madhuvātīyebhyaḥ
Genitive मधुवातीयस्य madhuvātīyasya
मधुवातीययोः madhuvātīyayoḥ
मधुवातीयानाम् madhuvātīyānām
Locative मधुवातीये madhuvātīye
मधुवातीययोः madhuvātīyayoḥ
मधुवातीयेषु madhuvātīyeṣu