| Singular | Dual | Plural |
Nominativo |
मधुवातीयः
madhuvātīyaḥ
|
मधुवातीयौ
madhuvātīyau
|
मधुवातीयाः
madhuvātīyāḥ
|
Vocativo |
मधुवातीय
madhuvātīya
|
मधुवातीयौ
madhuvātīyau
|
मधुवातीयाः
madhuvātīyāḥ
|
Acusativo |
मधुवातीयम्
madhuvātīyam
|
मधुवातीयौ
madhuvātīyau
|
मधुवातीयान्
madhuvātīyān
|
Instrumental |
मधुवातीयेन
madhuvātīyena
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयैः
madhuvātīyaiḥ
|
Dativo |
मधुवातीयाय
madhuvātīyāya
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयेभ्यः
madhuvātīyebhyaḥ
|
Ablativo |
मधुवातीयात्
madhuvātīyāt
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयेभ्यः
madhuvātīyebhyaḥ
|
Genitivo |
मधुवातीयस्य
madhuvātīyasya
|
मधुवातीययोः
madhuvātīyayoḥ
|
मधुवातीयानाम्
madhuvātīyānām
|
Locativo |
मधुवातीये
madhuvātīye
|
मधुवातीययोः
madhuvātīyayoḥ
|
मधुवातीयेषु
madhuvātīyeṣu
|