Sanskrit tools

Sanskrit declension


Declension of मधुवातीया madhuvātīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवातीया madhuvātīyā
मधुवातीये madhuvātīye
मधुवातीयाः madhuvātīyāḥ
Vocative मधुवातीये madhuvātīye
मधुवातीये madhuvātīye
मधुवातीयाः madhuvātīyāḥ
Accusative मधुवातीयाम् madhuvātīyām
मधुवातीये madhuvātīye
मधुवातीयाः madhuvātīyāḥ
Instrumental मधुवातीयया madhuvātīyayā
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयाभिः madhuvātīyābhiḥ
Dative मधुवातीयायै madhuvātīyāyai
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयाभ्यः madhuvātīyābhyaḥ
Ablative मधुवातीयायाः madhuvātīyāyāḥ
मधुवातीयाभ्याम् madhuvātīyābhyām
मधुवातीयाभ्यः madhuvātīyābhyaḥ
Genitive मधुवातीयायाः madhuvātīyāyāḥ
मधुवातीययोः madhuvātīyayoḥ
मधुवातीयानाम् madhuvātīyānām
Locative मधुवातीयायाम् madhuvātīyāyām
मधुवातीययोः madhuvātīyayoḥ
मधुवातीयासु madhuvātīyāsu