| Singular | Dual | Plural |
Nominativo |
मधुवातीया
madhuvātīyā
|
मधुवातीये
madhuvātīye
|
मधुवातीयाः
madhuvātīyāḥ
|
Vocativo |
मधुवातीये
madhuvātīye
|
मधुवातीये
madhuvātīye
|
मधुवातीयाः
madhuvātīyāḥ
|
Acusativo |
मधुवातीयाम्
madhuvātīyām
|
मधुवातीये
madhuvātīye
|
मधुवातीयाः
madhuvātīyāḥ
|
Instrumental |
मधुवातीयया
madhuvātīyayā
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयाभिः
madhuvātīyābhiḥ
|
Dativo |
मधुवातीयायै
madhuvātīyāyai
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयाभ्यः
madhuvātīyābhyaḥ
|
Ablativo |
मधुवातीयायाः
madhuvātīyāyāḥ
|
मधुवातीयाभ्याम्
madhuvātīyābhyām
|
मधुवातीयाभ्यः
madhuvātīyābhyaḥ
|
Genitivo |
मधुवातीयायाः
madhuvātīyāyāḥ
|
मधुवातीययोः
madhuvātīyayoḥ
|
मधुवातीयानाम्
madhuvātīyānām
|
Locativo |
मधुवातीयायाम्
madhuvātīyāyām
|
मधुवातीययोः
madhuvātīyayoḥ
|
मधुवातीयासु
madhuvātīyāsu
|