| Singular | Dual | Plural |
Nominative |
मधुवाहना
madhuvāhanā
|
मधुवाहने
madhuvāhane
|
मधुवाहनाः
madhuvāhanāḥ
|
Vocative |
मधुवाहने
madhuvāhane
|
मधुवाहने
madhuvāhane
|
मधुवाहनाः
madhuvāhanāḥ
|
Accusative |
मधुवाहनाम्
madhuvāhanām
|
मधुवाहने
madhuvāhane
|
मधुवाहनाः
madhuvāhanāḥ
|
Instrumental |
मधुवाहनया
madhuvāhanayā
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनाभिः
madhuvāhanābhiḥ
|
Dative |
मधुवाहनायै
madhuvāhanāyai
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनाभ्यः
madhuvāhanābhyaḥ
|
Ablative |
मधुवाहनायाः
madhuvāhanāyāḥ
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनाभ्यः
madhuvāhanābhyaḥ
|
Genitive |
मधुवाहनायाः
madhuvāhanāyāḥ
|
मधुवाहनयोः
madhuvāhanayoḥ
|
मधुवाहनानाम्
madhuvāhanānām
|
Locative |
मधुवाहनायाम्
madhuvāhanāyām
|
मधुवाहनयोः
madhuvāhanayoḥ
|
मधुवाहनासु
madhuvāhanāsu
|