| Singular | Dual | Plural |
Nominativo |
मधुवाहना
madhuvāhanā
|
मधुवाहने
madhuvāhane
|
मधुवाहनाः
madhuvāhanāḥ
|
Vocativo |
मधुवाहने
madhuvāhane
|
मधुवाहने
madhuvāhane
|
मधुवाहनाः
madhuvāhanāḥ
|
Acusativo |
मधुवाहनाम्
madhuvāhanām
|
मधुवाहने
madhuvāhane
|
मधुवाहनाः
madhuvāhanāḥ
|
Instrumental |
मधुवाहनया
madhuvāhanayā
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनाभिः
madhuvāhanābhiḥ
|
Dativo |
मधुवाहनायै
madhuvāhanāyai
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनाभ्यः
madhuvāhanābhyaḥ
|
Ablativo |
मधुवाहनायाः
madhuvāhanāyāḥ
|
मधुवाहनाभ्याम्
madhuvāhanābhyām
|
मधुवाहनाभ्यः
madhuvāhanābhyaḥ
|
Genitivo |
मधुवाहनायाः
madhuvāhanāyāḥ
|
मधुवाहनयोः
madhuvāhanayoḥ
|
मधुवाहनानाम्
madhuvāhanānām
|
Locativo |
मधुवाहनायाम्
madhuvāhanāyām
|
मधुवाहनयोः
madhuvāhanayoḥ
|
मधुवाहनासु
madhuvāhanāsu
|