| Singular | Dual | Plural |
Nominative |
मधुवाही
madhuvāhī
|
मधुवाहिनौ
madhuvāhinau
|
मधुवाहिनः
madhuvāhinaḥ
|
Vocative |
मधुवाहिन्
madhuvāhin
|
मधुवाहिनौ
madhuvāhinau
|
मधुवाहिनः
madhuvāhinaḥ
|
Accusative |
मधुवाहिनम्
madhuvāhinam
|
मधुवाहिनौ
madhuvāhinau
|
मधुवाहिनः
madhuvāhinaḥ
|
Instrumental |
मधुवाहिना
madhuvāhinā
|
मधुवाहिभ्याम्
madhuvāhibhyām
|
मधुवाहिभिः
madhuvāhibhiḥ
|
Dative |
मधुवाहिने
madhuvāhine
|
मधुवाहिभ्याम्
madhuvāhibhyām
|
मधुवाहिभ्यः
madhuvāhibhyaḥ
|
Ablative |
मधुवाहिनः
madhuvāhinaḥ
|
मधुवाहिभ्याम्
madhuvāhibhyām
|
मधुवाहिभ्यः
madhuvāhibhyaḥ
|
Genitive |
मधुवाहिनः
madhuvāhinaḥ
|
मधुवाहिनोः
madhuvāhinoḥ
|
मधुवाहिनाम्
madhuvāhinām
|
Locative |
मधुवाहिनि
madhuvāhini
|
मधुवाहिनोः
madhuvāhinoḥ
|
मधुवाहिषु
madhuvāhiṣu
|