Sanskrit tools

Sanskrit declension


Declension of मधुवाहिन् madhuvāhin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मधुवाही madhuvāhī
मधुवाहिनौ madhuvāhinau
मधुवाहिनः madhuvāhinaḥ
Vocative मधुवाहिन् madhuvāhin
मधुवाहिनौ madhuvāhinau
मधुवाहिनः madhuvāhinaḥ
Accusative मधुवाहिनम् madhuvāhinam
मधुवाहिनौ madhuvāhinau
मधुवाहिनः madhuvāhinaḥ
Instrumental मधुवाहिना madhuvāhinā
मधुवाहिभ्याम् madhuvāhibhyām
मधुवाहिभिः madhuvāhibhiḥ
Dative मधुवाहिने madhuvāhine
मधुवाहिभ्याम् madhuvāhibhyām
मधुवाहिभ्यः madhuvāhibhyaḥ
Ablative मधुवाहिनः madhuvāhinaḥ
मधुवाहिभ्याम् madhuvāhibhyām
मधुवाहिभ्यः madhuvāhibhyaḥ
Genitive मधुवाहिनः madhuvāhinaḥ
मधुवाहिनोः madhuvāhinoḥ
मधुवाहिनाम् madhuvāhinām
Locative मधुवाहिनि madhuvāhini
मधुवाहिनोः madhuvāhinoḥ
मधुवाहिषु madhuvāhiṣu