| Singular | Dual | Plural |
Nominativo |
मधुवाही
madhuvāhī
|
मधुवाहिनौ
madhuvāhinau
|
मधुवाहिनः
madhuvāhinaḥ
|
Vocativo |
मधुवाहिन्
madhuvāhin
|
मधुवाहिनौ
madhuvāhinau
|
मधुवाहिनः
madhuvāhinaḥ
|
Acusativo |
मधुवाहिनम्
madhuvāhinam
|
मधुवाहिनौ
madhuvāhinau
|
मधुवाहिनः
madhuvāhinaḥ
|
Instrumental |
मधुवाहिना
madhuvāhinā
|
मधुवाहिभ्याम्
madhuvāhibhyām
|
मधुवाहिभिः
madhuvāhibhiḥ
|
Dativo |
मधुवाहिने
madhuvāhine
|
मधुवाहिभ्याम्
madhuvāhibhyām
|
मधुवाहिभ्यः
madhuvāhibhyaḥ
|
Ablativo |
मधुवाहिनः
madhuvāhinaḥ
|
मधुवाहिभ्याम्
madhuvāhibhyām
|
मधुवाहिभ्यः
madhuvāhibhyaḥ
|
Genitivo |
मधुवाहिनः
madhuvāhinaḥ
|
मधुवाहिनोः
madhuvāhinoḥ
|
मधुवाहिनाम्
madhuvāhinām
|
Locativo |
मधुवाहिनि
madhuvāhini
|
मधुवाहिनोः
madhuvāhinoḥ
|
मधुवाहिषु
madhuvāhiṣu
|