Singular | Dual | Plural | |
Nominative |
मधुवाहि
madhuvāhi |
मधुवाहिनी
madhuvāhinī |
मधुवाहीनि
madhuvāhīni |
Vocative |
मधुवाहि
madhuvāhi मधुवाहिन् madhuvāhin |
मधुवाहिनी
madhuvāhinī |
मधुवाहीनि
madhuvāhīni |
Accusative |
मधुवाहि
madhuvāhi |
मधुवाहिनी
madhuvāhinī |
मधुवाहीनि
madhuvāhīni |
Instrumental |
मधुवाहिना
madhuvāhinā |
मधुवाहिभ्याम्
madhuvāhibhyām |
मधुवाहिभिः
madhuvāhibhiḥ |
Dative |
मधुवाहिने
madhuvāhine |
मधुवाहिभ्याम्
madhuvāhibhyām |
मधुवाहिभ्यः
madhuvāhibhyaḥ |
Ablative |
मधुवाहिनः
madhuvāhinaḥ |
मधुवाहिभ्याम्
madhuvāhibhyām |
मधुवाहिभ्यः
madhuvāhibhyaḥ |
Genitive |
मधुवाहिनः
madhuvāhinaḥ |
मधुवाहिनोः
madhuvāhinoḥ |
मधुवाहिनाम्
madhuvāhinām |
Locative |
मधुवाहिनि
madhuvāhini |
मधुवाहिनोः
madhuvāhinoḥ |
मधुवाहिषु
madhuvāhiṣu |