Sanskrit tools

Sanskrit declension


Declension of मधुवाहिन् madhuvāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मधुवाहि madhuvāhi
मधुवाहिनी madhuvāhinī
मधुवाहीनि madhuvāhīni
Vocative मधुवाहि madhuvāhi
मधुवाहिन् madhuvāhin
मधुवाहिनी madhuvāhinī
मधुवाहीनि madhuvāhīni
Accusative मधुवाहि madhuvāhi
मधुवाहिनी madhuvāhinī
मधुवाहीनि madhuvāhīni
Instrumental मधुवाहिना madhuvāhinā
मधुवाहिभ्याम् madhuvāhibhyām
मधुवाहिभिः madhuvāhibhiḥ
Dative मधुवाहिने madhuvāhine
मधुवाहिभ्याम् madhuvāhibhyām
मधुवाहिभ्यः madhuvāhibhyaḥ
Ablative मधुवाहिनः madhuvāhinaḥ
मधुवाहिभ्याम् madhuvāhibhyām
मधुवाहिभ्यः madhuvāhibhyaḥ
Genitive मधुवाहिनः madhuvāhinaḥ
मधुवाहिनोः madhuvāhinoḥ
मधुवाहिनाम् madhuvāhinām
Locative मधुवाहिनि madhuvāhini
मधुवाहिनोः madhuvāhinoḥ
मधुवाहिषु madhuvāhiṣu