Singular | Dual | Plural | |
Nominativo |
मधुवाहि
madhuvāhi |
मधुवाहिनी
madhuvāhinī |
मधुवाहीनि
madhuvāhīni |
Vocativo |
मधुवाहि
madhuvāhi मधुवाहिन् madhuvāhin |
मधुवाहिनी
madhuvāhinī |
मधुवाहीनि
madhuvāhīni |
Acusativo |
मधुवाहि
madhuvāhi |
मधुवाहिनी
madhuvāhinī |
मधुवाहीनि
madhuvāhīni |
Instrumental |
मधुवाहिना
madhuvāhinā |
मधुवाहिभ्याम्
madhuvāhibhyām |
मधुवाहिभिः
madhuvāhibhiḥ |
Dativo |
मधुवाहिने
madhuvāhine |
मधुवाहिभ्याम्
madhuvāhibhyām |
मधुवाहिभ्यः
madhuvāhibhyaḥ |
Ablativo |
मधुवाहिनः
madhuvāhinaḥ |
मधुवाहिभ्याम्
madhuvāhibhyām |
मधुवाहिभ्यः
madhuvāhibhyaḥ |
Genitivo |
मधुवाहिनः
madhuvāhinaḥ |
मधुवाहिनोः
madhuvāhinoḥ |
मधुवाहिनाम्
madhuvāhinām |
Locativo |
मधुवाहिनि
madhuvāhini |
मधुवाहिनोः
madhuvāhinoḥ |
मधुवाहिषु
madhuvāhiṣu |