Sanskrit tools

Sanskrit declension


Declension of मधुविद्विष् madhuvidviṣ, m.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative मधुविद्विट् madhuvidviṭ
मधुविद्विषौ madhuvidviṣau
मधुविद्विषः madhuvidviṣaḥ
Vocative मधुविद्विट् madhuvidviṭ
मधुविद्विषौ madhuvidviṣau
मधुविद्विषः madhuvidviṣaḥ
Accusative मधुविद्विषम् madhuvidviṣam
मधुविद्विषौ madhuvidviṣau
मधुविद्विषः madhuvidviṣaḥ
Instrumental मधुविद्विषा madhuvidviṣā
मधुविद्विड्भ्याम् madhuvidviḍbhyām
मधुविद्विड्भिः madhuvidviḍbhiḥ
Dative मधुविद्विषे madhuvidviṣe
मधुविद्विड्भ्याम् madhuvidviḍbhyām
मधुविद्विड्भ्यः madhuvidviḍbhyaḥ
Ablative मधुविद्विषः madhuvidviṣaḥ
मधुविद्विड्भ्याम् madhuvidviḍbhyām
मधुविद्विड्भ्यः madhuvidviḍbhyaḥ
Genitive मधुविद्विषः madhuvidviṣaḥ
मधुविद्विषोः madhuvidviṣoḥ
मधुविद्विषाम् madhuvidviṣām
Locative मधुविद्विषि madhuvidviṣi
मधुविद्विषोः madhuvidviṣoḥ
मधुविद्विट्सु madhuvidviṭsu
मधुविद्विट्त्सु madhuvidviṭtsu