Singular | Dual | Plural | |
Nominativo |
मधुविद्विट्
madhuvidviṭ |
मधुविद्विषौ
madhuvidviṣau |
मधुविद्विषः
madhuvidviṣaḥ |
Vocativo |
मधुविद्विट्
madhuvidviṭ |
मधुविद्विषौ
madhuvidviṣau |
मधुविद्विषः
madhuvidviṣaḥ |
Acusativo |
मधुविद्विषम्
madhuvidviṣam |
मधुविद्विषौ
madhuvidviṣau |
मधुविद्विषः
madhuvidviṣaḥ |
Instrumental |
मधुविद्विषा
madhuvidviṣā |
मधुविद्विड्भ्याम्
madhuvidviḍbhyām |
मधुविद्विड्भिः
madhuvidviḍbhiḥ |
Dativo |
मधुविद्विषे
madhuvidviṣe |
मधुविद्विड्भ्याम्
madhuvidviḍbhyām |
मधुविद्विड्भ्यः
madhuvidviḍbhyaḥ |
Ablativo |
मधुविद्विषः
madhuvidviṣaḥ |
मधुविद्विड्भ्याम्
madhuvidviḍbhyām |
मधुविद्विड्भ्यः
madhuvidviḍbhyaḥ |
Genitivo |
मधुविद्विषः
madhuvidviṣaḥ |
मधुविद्विषोः
madhuvidviṣoḥ |
मधुविद्विषाम्
madhuvidviṣām |
Locativo |
मधुविद्विषि
madhuvidviṣi |
मधुविद्विषोः
madhuvidviṣoḥ |
मधुविद्विट्सु
madhuvidviṭsu मधुविद्विट्त्सु madhuvidviṭtsu |