Sanskrit tools

Sanskrit declension


Declension of मधुविध्वंसभास्कर madhuvidhvaṁsabhāskara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुविध्वंसभास्करः madhuvidhvaṁsabhāskaraḥ
मधुविध्वंसभास्करौ madhuvidhvaṁsabhāskarau
मधुविध्वंसभास्कराः madhuvidhvaṁsabhāskarāḥ
Vocative मधुविध्वंसभास्कर madhuvidhvaṁsabhāskara
मधुविध्वंसभास्करौ madhuvidhvaṁsabhāskarau
मधुविध्वंसभास्कराः madhuvidhvaṁsabhāskarāḥ
Accusative मधुविध्वंसभास्करम् madhuvidhvaṁsabhāskaram
मधुविध्वंसभास्करौ madhuvidhvaṁsabhāskarau
मधुविध्वंसभास्करान् madhuvidhvaṁsabhāskarān
Instrumental मधुविध्वंसभास्करेण madhuvidhvaṁsabhāskareṇa
मधुविध्वंसभास्कराभ्याम् madhuvidhvaṁsabhāskarābhyām
मधुविध्वंसभास्करैः madhuvidhvaṁsabhāskaraiḥ
Dative मधुविध्वंसभास्कराय madhuvidhvaṁsabhāskarāya
मधुविध्वंसभास्कराभ्याम् madhuvidhvaṁsabhāskarābhyām
मधुविध्वंसभास्करेभ्यः madhuvidhvaṁsabhāskarebhyaḥ
Ablative मधुविध्वंसभास्करात् madhuvidhvaṁsabhāskarāt
मधुविध्वंसभास्कराभ्याम् madhuvidhvaṁsabhāskarābhyām
मधुविध्वंसभास्करेभ्यः madhuvidhvaṁsabhāskarebhyaḥ
Genitive मधुविध्वंसभास्करस्य madhuvidhvaṁsabhāskarasya
मधुविध्वंसभास्करयोः madhuvidhvaṁsabhāskarayoḥ
मधुविध्वंसभास्कराणाम् madhuvidhvaṁsabhāskarāṇām
Locative मधुविध्वंसभास्करे madhuvidhvaṁsabhāskare
मधुविध्वंसभास्करयोः madhuvidhvaṁsabhāskarayoḥ
मधुविध्वंसभास्करेषु madhuvidhvaṁsabhāskareṣu