| Singular | Dual | Plural |
Nominative |
मधुविध्वंसभास्करः
madhuvidhvaṁsabhāskaraḥ
|
मधुविध्वंसभास्करौ
madhuvidhvaṁsabhāskarau
|
मधुविध्वंसभास्कराः
madhuvidhvaṁsabhāskarāḥ
|
Vocative |
मधुविध्वंसभास्कर
madhuvidhvaṁsabhāskara
|
मधुविध्वंसभास्करौ
madhuvidhvaṁsabhāskarau
|
मधुविध्वंसभास्कराः
madhuvidhvaṁsabhāskarāḥ
|
Accusative |
मधुविध्वंसभास्करम्
madhuvidhvaṁsabhāskaram
|
मधुविध्वंसभास्करौ
madhuvidhvaṁsabhāskarau
|
मधुविध्वंसभास्करान्
madhuvidhvaṁsabhāskarān
|
Instrumental |
मधुविध्वंसभास्करेण
madhuvidhvaṁsabhāskareṇa
|
मधुविध्वंसभास्कराभ्याम्
madhuvidhvaṁsabhāskarābhyām
|
मधुविध्वंसभास्करैः
madhuvidhvaṁsabhāskaraiḥ
|
Dative |
मधुविध्वंसभास्कराय
madhuvidhvaṁsabhāskarāya
|
मधुविध्वंसभास्कराभ्याम्
madhuvidhvaṁsabhāskarābhyām
|
मधुविध्वंसभास्करेभ्यः
madhuvidhvaṁsabhāskarebhyaḥ
|
Ablative |
मधुविध्वंसभास्करात्
madhuvidhvaṁsabhāskarāt
|
मधुविध्वंसभास्कराभ्याम्
madhuvidhvaṁsabhāskarābhyām
|
मधुविध्वंसभास्करेभ्यः
madhuvidhvaṁsabhāskarebhyaḥ
|
Genitive |
मधुविध्वंसभास्करस्य
madhuvidhvaṁsabhāskarasya
|
मधुविध्वंसभास्करयोः
madhuvidhvaṁsabhāskarayoḥ
|
मधुविध्वंसभास्कराणाम्
madhuvidhvaṁsabhāskarāṇām
|
Locative |
मधुविध्वंसभास्करे
madhuvidhvaṁsabhāskare
|
मधुविध्वंसभास्करयोः
madhuvidhvaṁsabhāskarayoḥ
|
मधुविध्वंसभास्करेषु
madhuvidhvaṁsabhāskareṣu
|