| Singular | Dual | Plural |
Nominativo |
मधुविध्वंसभास्करः
madhuvidhvaṁsabhāskaraḥ
|
मधुविध्वंसभास्करौ
madhuvidhvaṁsabhāskarau
|
मधुविध्वंसभास्कराः
madhuvidhvaṁsabhāskarāḥ
|
Vocativo |
मधुविध्वंसभास्कर
madhuvidhvaṁsabhāskara
|
मधुविध्वंसभास्करौ
madhuvidhvaṁsabhāskarau
|
मधुविध्वंसभास्कराः
madhuvidhvaṁsabhāskarāḥ
|
Acusativo |
मधुविध्वंसभास्करम्
madhuvidhvaṁsabhāskaram
|
मधुविध्वंसभास्करौ
madhuvidhvaṁsabhāskarau
|
मधुविध्वंसभास्करान्
madhuvidhvaṁsabhāskarān
|
Instrumental |
मधुविध्वंसभास्करेण
madhuvidhvaṁsabhāskareṇa
|
मधुविध्वंसभास्कराभ्याम्
madhuvidhvaṁsabhāskarābhyām
|
मधुविध्वंसभास्करैः
madhuvidhvaṁsabhāskaraiḥ
|
Dativo |
मधुविध्वंसभास्कराय
madhuvidhvaṁsabhāskarāya
|
मधुविध्वंसभास्कराभ्याम्
madhuvidhvaṁsabhāskarābhyām
|
मधुविध्वंसभास्करेभ्यः
madhuvidhvaṁsabhāskarebhyaḥ
|
Ablativo |
मधुविध्वंसभास्करात्
madhuvidhvaṁsabhāskarāt
|
मधुविध्वंसभास्कराभ्याम्
madhuvidhvaṁsabhāskarābhyām
|
मधुविध्वंसभास्करेभ्यः
madhuvidhvaṁsabhāskarebhyaḥ
|
Genitivo |
मधुविध्वंसभास्करस्य
madhuvidhvaṁsabhāskarasya
|
मधुविध्वंसभास्करयोः
madhuvidhvaṁsabhāskarayoḥ
|
मधुविध्वंसभास्कराणाम्
madhuvidhvaṁsabhāskarāṇām
|
Locativo |
मधुविध्वंसभास्करे
madhuvidhvaṁsabhāskare
|
मधुविध्वंसभास्करयोः
madhuvidhvaṁsabhāskarayoḥ
|
मधुविध्वंसभास्करेषु
madhuvidhvaṁsabhāskareṣu
|