Sanskrit tools

Sanskrit declension


Declension of मधुवृष madhuvṛṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुवृषम् madhuvṛṣam
मधुवृषे madhuvṛṣe
मधुवृषाणि madhuvṛṣāṇi
Vocative मधुवृष madhuvṛṣa
मधुवृषे madhuvṛṣe
मधुवृषाणि madhuvṛṣāṇi
Accusative मधुवृषम् madhuvṛṣam
मधुवृषे madhuvṛṣe
मधुवृषाणि madhuvṛṣāṇi
Instrumental मधुवृषेण madhuvṛṣeṇa
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषैः madhuvṛṣaiḥ
Dative मधुवृषाय madhuvṛṣāya
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषेभ्यः madhuvṛṣebhyaḥ
Ablative मधुवृषात् madhuvṛṣāt
मधुवृषाभ्याम् madhuvṛṣābhyām
मधुवृषेभ्यः madhuvṛṣebhyaḥ
Genitive मधुवृषस्य madhuvṛṣasya
मधुवृषयोः madhuvṛṣayoḥ
मधुवृषाणाम् madhuvṛṣāṇām
Locative मधुवृषे madhuvṛṣe
मधुवृषयोः madhuvṛṣayoḥ
मधुवृषेषु madhuvṛṣeṣu