| Singular | Dual | Plural |
Nominativo |
मधुवृषम्
madhuvṛṣam
|
मधुवृषे
madhuvṛṣe
|
मधुवृषाणि
madhuvṛṣāṇi
|
Vocativo |
मधुवृष
madhuvṛṣa
|
मधुवृषे
madhuvṛṣe
|
मधुवृषाणि
madhuvṛṣāṇi
|
Acusativo |
मधुवृषम्
madhuvṛṣam
|
मधुवृषे
madhuvṛṣe
|
मधुवृषाणि
madhuvṛṣāṇi
|
Instrumental |
मधुवृषेण
madhuvṛṣeṇa
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषैः
madhuvṛṣaiḥ
|
Dativo |
मधुवृषाय
madhuvṛṣāya
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषेभ्यः
madhuvṛṣebhyaḥ
|
Ablativo |
मधुवृषात्
madhuvṛṣāt
|
मधुवृषाभ्याम्
madhuvṛṣābhyām
|
मधुवृषेभ्यः
madhuvṛṣebhyaḥ
|
Genitivo |
मधुवृषस्य
madhuvṛṣasya
|
मधुवृषयोः
madhuvṛṣayoḥ
|
मधुवृषाणाम्
madhuvṛṣāṇām
|
Locativo |
मधुवृषे
madhuvṛṣe
|
मधुवृषयोः
madhuvṛṣayoḥ
|
मधुवृषेषु
madhuvṛṣeṣu
|