Sanskrit tools

Sanskrit declension


Declension of मधुव्रता madhuvratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुव्रता madhuvratā
मधुव्रते madhuvrate
मधुव्रताः madhuvratāḥ
Vocative मधुव्रते madhuvrate
मधुव्रते madhuvrate
मधुव्रताः madhuvratāḥ
Accusative मधुव्रताम् madhuvratām
मधुव्रते madhuvrate
मधुव्रताः madhuvratāḥ
Instrumental मधुव्रतया madhuvratayā
मधुव्रताभ्याम् madhuvratābhyām
मधुव्रताभिः madhuvratābhiḥ
Dative मधुव्रतायै madhuvratāyai
मधुव्रताभ्याम् madhuvratābhyām
मधुव्रताभ्यः madhuvratābhyaḥ
Ablative मधुव्रतायाः madhuvratāyāḥ
मधुव्रताभ्याम् madhuvratābhyām
मधुव्रताभ्यः madhuvratābhyaḥ
Genitive मधुव्रतायाः madhuvratāyāḥ
मधुव्रतयोः madhuvratayoḥ
मधुव्रतानाम् madhuvratānām
Locative मधुव्रतायाम् madhuvratāyām
मधुव्रतयोः madhuvratayoḥ
मधुव्रतासु madhuvratāsu