| Singular | Dual | Plural |
Nominative |
मधुव्रता
madhuvratā
|
मधुव्रते
madhuvrate
|
मधुव्रताः
madhuvratāḥ
|
Vocative |
मधुव्रते
madhuvrate
|
मधुव्रते
madhuvrate
|
मधुव्रताः
madhuvratāḥ
|
Accusative |
मधुव्रताम्
madhuvratām
|
मधुव्रते
madhuvrate
|
मधुव्रताः
madhuvratāḥ
|
Instrumental |
मधुव्रतया
madhuvratayā
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रताभिः
madhuvratābhiḥ
|
Dative |
मधुव्रतायै
madhuvratāyai
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रताभ्यः
madhuvratābhyaḥ
|
Ablative |
मधुव्रतायाः
madhuvratāyāḥ
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रताभ्यः
madhuvratābhyaḥ
|
Genitive |
मधुव्रतायाः
madhuvratāyāḥ
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतानाम्
madhuvratānām
|
Locative |
मधुव्रतायाम्
madhuvratāyām
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतासु
madhuvratāsu
|