| Singular | Dual | Plural |
Nominativo |
मधुव्रता
madhuvratā
|
मधुव्रते
madhuvrate
|
मधुव्रताः
madhuvratāḥ
|
Vocativo |
मधुव्रते
madhuvrate
|
मधुव्रते
madhuvrate
|
मधुव्रताः
madhuvratāḥ
|
Acusativo |
मधुव्रताम्
madhuvratām
|
मधुव्रते
madhuvrate
|
मधुव्रताः
madhuvratāḥ
|
Instrumental |
मधुव्रतया
madhuvratayā
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रताभिः
madhuvratābhiḥ
|
Dativo |
मधुव्रतायै
madhuvratāyai
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रताभ्यः
madhuvratābhyaḥ
|
Ablativo |
मधुव्रतायाः
madhuvratāyāḥ
|
मधुव्रताभ्याम्
madhuvratābhyām
|
मधुव्रताभ्यः
madhuvratābhyaḥ
|
Genitivo |
मधुव्रतायाः
madhuvratāyāḥ
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतानाम्
madhuvratānām
|
Locativo |
मधुव्रतायाम्
madhuvratāyām
|
मधुव्रतयोः
madhuvratayoḥ
|
मधुव्रतासु
madhuvratāsu
|