Sanskrit tools

Sanskrit declension


Declension of मधुशर्करा madhuśarkarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुशर्करा madhuśarkarā
मधुशर्करे madhuśarkare
मधुशर्कराः madhuśarkarāḥ
Vocative मधुशर्करे madhuśarkare
मधुशर्करे madhuśarkare
मधुशर्कराः madhuśarkarāḥ
Accusative मधुशर्कराम् madhuśarkarām
मधुशर्करे madhuśarkare
मधुशर्कराः madhuśarkarāḥ
Instrumental मधुशर्करया madhuśarkarayā
मधुशर्कराभ्याम् madhuśarkarābhyām
मधुशर्कराभिः madhuśarkarābhiḥ
Dative मधुशर्करायै madhuśarkarāyai
मधुशर्कराभ्याम् madhuśarkarābhyām
मधुशर्कराभ्यः madhuśarkarābhyaḥ
Ablative मधुशर्करायाः madhuśarkarāyāḥ
मधुशर्कराभ्याम् madhuśarkarābhyām
मधुशर्कराभ्यः madhuśarkarābhyaḥ
Genitive मधुशर्करायाः madhuśarkarāyāḥ
मधुशर्करयोः madhuśarkarayoḥ
मधुशर्कराणाम् madhuśarkarāṇām
Locative मधुशर्करायाम् madhuśarkarāyām
मधुशर्करयोः madhuśarkarayoḥ
मधुशर्करासु madhuśarkarāsu