| Singular | Dual | Plural |
Nominativo |
मधुशर्करा
madhuśarkarā
|
मधुशर्करे
madhuśarkare
|
मधुशर्कराः
madhuśarkarāḥ
|
Vocativo |
मधुशर्करे
madhuśarkare
|
मधुशर्करे
madhuśarkare
|
मधुशर्कराः
madhuśarkarāḥ
|
Acusativo |
मधुशर्कराम्
madhuśarkarām
|
मधुशर्करे
madhuśarkare
|
मधुशर्कराः
madhuśarkarāḥ
|
Instrumental |
मधुशर्करया
madhuśarkarayā
|
मधुशर्कराभ्याम्
madhuśarkarābhyām
|
मधुशर्कराभिः
madhuśarkarābhiḥ
|
Dativo |
मधुशर्करायै
madhuśarkarāyai
|
मधुशर्कराभ्याम्
madhuśarkarābhyām
|
मधुशर्कराभ्यः
madhuśarkarābhyaḥ
|
Ablativo |
मधुशर्करायाः
madhuśarkarāyāḥ
|
मधुशर्कराभ्याम्
madhuśarkarābhyām
|
मधुशर्कराभ्यः
madhuśarkarābhyaḥ
|
Genitivo |
मधुशर्करायाः
madhuśarkarāyāḥ
|
मधुशर्करयोः
madhuśarkarayoḥ
|
मधुशर्कराणाम्
madhuśarkarāṇām
|
Locativo |
मधुशर्करायाम्
madhuśarkarāyām
|
मधुशर्करयोः
madhuśarkarayoḥ
|
मधुशर्करासु
madhuśarkarāsu
|