Sanskrit tools

Sanskrit declension


Declension of मधुशिग्रुक madhuśigruka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुशिग्रुकः madhuśigrukaḥ
मधुशिग्रुकौ madhuśigrukau
मधुशिग्रुकाः madhuśigrukāḥ
Vocative मधुशिग्रुक madhuśigruka
मधुशिग्रुकौ madhuśigrukau
मधुशिग्रुकाः madhuśigrukāḥ
Accusative मधुशिग्रुकम् madhuśigrukam
मधुशिग्रुकौ madhuśigrukau
मधुशिग्रुकान् madhuśigrukān
Instrumental मधुशिग्रुकेण madhuśigrukeṇa
मधुशिग्रुकाभ्याम् madhuśigrukābhyām
मधुशिग्रुकैः madhuśigrukaiḥ
Dative मधुशिग्रुकाय madhuśigrukāya
मधुशिग्रुकाभ्याम् madhuśigrukābhyām
मधुशिग्रुकेभ्यः madhuśigrukebhyaḥ
Ablative मधुशिग्रुकात् madhuśigrukāt
मधुशिग्रुकाभ्याम् madhuśigrukābhyām
मधुशिग्रुकेभ्यः madhuśigrukebhyaḥ
Genitive मधुशिग्रुकस्य madhuśigrukasya
मधुशिग्रुकयोः madhuśigrukayoḥ
मधुशिग्रुकाणाम् madhuśigrukāṇām
Locative मधुशिग्रुके madhuśigruke
मधुशिग्रुकयोः madhuśigrukayoḥ
मधुशिग्रुकेषु madhuśigrukeṣu