Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुशिग्रुक madhuśigruka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुशिग्रुकः madhuśigrukaḥ
मधुशिग्रुकौ madhuśigrukau
मधुशिग्रुकाः madhuśigrukāḥ
Vocativo मधुशिग्रुक madhuśigruka
मधुशिग्रुकौ madhuśigrukau
मधुशिग्रुकाः madhuśigrukāḥ
Acusativo मधुशिग्रुकम् madhuśigrukam
मधुशिग्रुकौ madhuśigrukau
मधुशिग्रुकान् madhuśigrukān
Instrumental मधुशिग्रुकेण madhuśigrukeṇa
मधुशिग्रुकाभ्याम् madhuśigrukābhyām
मधुशिग्रुकैः madhuśigrukaiḥ
Dativo मधुशिग्रुकाय madhuśigrukāya
मधुशिग्रुकाभ्याम् madhuśigrukābhyām
मधुशिग्रुकेभ्यः madhuśigrukebhyaḥ
Ablativo मधुशिग्रुकात् madhuśigrukāt
मधुशिग्रुकाभ्याम् madhuśigrukābhyām
मधुशिग्रुकेभ्यः madhuśigrukebhyaḥ
Genitivo मधुशिग्रुकस्य madhuśigrukasya
मधुशिग्रुकयोः madhuśigrukayoḥ
मधुशिग्रुकाणाम् madhuśigrukāṇām
Locativo मधुशिग्रुके madhuśigruke
मधुशिग्रुकयोः madhuśigrukayoḥ
मधुशिग्रुकेषु madhuśigrukeṣu