Sanskrit tools

Sanskrit declension


Declension of मधुशीर्षक madhuśīrṣaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुशीर्षकम् madhuśīrṣakam
मधुशीर्षके madhuśīrṣake
मधुशीर्षकाणि madhuśīrṣakāṇi
Vocative मधुशीर्षक madhuśīrṣaka
मधुशीर्षके madhuśīrṣake
मधुशीर्षकाणि madhuśīrṣakāṇi
Accusative मधुशीर्षकम् madhuśīrṣakam
मधुशीर्षके madhuśīrṣake
मधुशीर्षकाणि madhuśīrṣakāṇi
Instrumental मधुशीर्षकेण madhuśīrṣakeṇa
मधुशीर्षकाभ्याम् madhuśīrṣakābhyām
मधुशीर्षकैः madhuśīrṣakaiḥ
Dative मधुशीर्षकाय madhuśīrṣakāya
मधुशीर्षकाभ्याम् madhuśīrṣakābhyām
मधुशीर्षकेभ्यः madhuśīrṣakebhyaḥ
Ablative मधुशीर्षकात् madhuśīrṣakāt
मधुशीर्षकाभ्याम् madhuśīrṣakābhyām
मधुशीर्षकेभ्यः madhuśīrṣakebhyaḥ
Genitive मधुशीर्षकस्य madhuśīrṣakasya
मधुशीर्षकयोः madhuśīrṣakayoḥ
मधुशीर्षकाणाम् madhuśīrṣakāṇām
Locative मधुशीर्षके madhuśīrṣake
मधुशीर्षकयोः madhuśīrṣakayoḥ
मधुशीर्षकेषु madhuśīrṣakeṣu