Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुशीर्षक madhuśīrṣaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुशीर्षकम् madhuśīrṣakam
मधुशीर्षके madhuśīrṣake
मधुशीर्षकाणि madhuśīrṣakāṇi
Vocativo मधुशीर्षक madhuśīrṣaka
मधुशीर्षके madhuśīrṣake
मधुशीर्षकाणि madhuśīrṣakāṇi
Acusativo मधुशीर्षकम् madhuśīrṣakam
मधुशीर्षके madhuśīrṣake
मधुशीर्षकाणि madhuśīrṣakāṇi
Instrumental मधुशीर्षकेण madhuśīrṣakeṇa
मधुशीर्षकाभ्याम् madhuśīrṣakābhyām
मधुशीर्षकैः madhuśīrṣakaiḥ
Dativo मधुशीर्षकाय madhuśīrṣakāya
मधुशीर्षकाभ्याम् madhuśīrṣakābhyām
मधुशीर्षकेभ्यः madhuśīrṣakebhyaḥ
Ablativo मधुशीर्षकात् madhuśīrṣakāt
मधुशीर्षकाभ्याम् madhuśīrṣakābhyām
मधुशीर्षकेभ्यः madhuśīrṣakebhyaḥ
Genitivo मधुशीर्षकस्य madhuśīrṣakasya
मधुशीर्षकयोः madhuśīrṣakayoḥ
मधुशीर्षकाणाम् madhuśīrṣakāṇām
Locativo मधुशीर्षके madhuśīrṣake
मधुशीर्षकयोः madhuśīrṣakayoḥ
मधुशीर्षकेषु madhuśīrṣakeṣu