Sanskrit tools

Sanskrit declension


Declension of मधुशुक्त madhuśukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुशुक्तम् madhuśuktam
मधुशुक्ते madhuśukte
मधुशुक्तानि madhuśuktāni
Vocative मधुशुक्त madhuśukta
मधुशुक्ते madhuśukte
मधुशुक्तानि madhuśuktāni
Accusative मधुशुक्तम् madhuśuktam
मधुशुक्ते madhuśukte
मधुशुक्तानि madhuśuktāni
Instrumental मधुशुक्तेन madhuśuktena
मधुशुक्ताभ्याम् madhuśuktābhyām
मधुशुक्तैः madhuśuktaiḥ
Dative मधुशुक्ताय madhuśuktāya
मधुशुक्ताभ्याम् madhuśuktābhyām
मधुशुक्तेभ्यः madhuśuktebhyaḥ
Ablative मधुशुक्तात् madhuśuktāt
मधुशुक्ताभ्याम् madhuśuktābhyām
मधुशुक्तेभ्यः madhuśuktebhyaḥ
Genitive मधुशुक्तस्य madhuśuktasya
मधुशुक्तयोः madhuśuktayoḥ
मधुशुक्तानाम् madhuśuktānām
Locative मधुशुक्ते madhuśukte
मधुशुक्तयोः madhuśuktayoḥ
मधुशुक्तेषु madhuśukteṣu