Herramientas de sánscrito

Declinación del sánscrito


Declinación de मधुशुक्त madhuśukta, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुशुक्तम् madhuśuktam
मधुशुक्ते madhuśukte
मधुशुक्तानि madhuśuktāni
Vocativo मधुशुक्त madhuśukta
मधुशुक्ते madhuśukte
मधुशुक्तानि madhuśuktāni
Acusativo मधुशुक्तम् madhuśuktam
मधुशुक्ते madhuśukte
मधुशुक्तानि madhuśuktāni
Instrumental मधुशुक्तेन madhuśuktena
मधुशुक्ताभ्याम् madhuśuktābhyām
मधुशुक्तैः madhuśuktaiḥ
Dativo मधुशुक्ताय madhuśuktāya
मधुशुक्ताभ्याम् madhuśuktābhyām
मधुशुक्तेभ्यः madhuśuktebhyaḥ
Ablativo मधुशुक्तात् madhuśuktāt
मधुशुक्ताभ्याम् madhuśuktābhyām
मधुशुक्तेभ्यः madhuśuktebhyaḥ
Genitivo मधुशुक्तस्य madhuśuktasya
मधुशुक्तयोः madhuśuktayoḥ
मधुशुक्तानाम् madhuśuktānām
Locativo मधुशुक्ते madhuśukte
मधुशुक्तयोः madhuśuktayoḥ
मधुशुक्तेषु madhuśukteṣu