Sanskrit tools

Sanskrit declension


Declension of मधुशेष madhuśeṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुशेषम् madhuśeṣam
मधुशेषे madhuśeṣe
मधुशेषाणि madhuśeṣāṇi
Vocative मधुशेष madhuśeṣa
मधुशेषे madhuśeṣe
मधुशेषाणि madhuśeṣāṇi
Accusative मधुशेषम् madhuśeṣam
मधुशेषे madhuśeṣe
मधुशेषाणि madhuśeṣāṇi
Instrumental मधुशेषेण madhuśeṣeṇa
मधुशेषाभ्याम् madhuśeṣābhyām
मधुशेषैः madhuśeṣaiḥ
Dative मधुशेषाय madhuśeṣāya
मधुशेषाभ्याम् madhuśeṣābhyām
मधुशेषेभ्यः madhuśeṣebhyaḥ
Ablative मधुशेषात् madhuśeṣāt
मधुशेषाभ्याम् madhuśeṣābhyām
मधुशेषेभ्यः madhuśeṣebhyaḥ
Genitive मधुशेषस्य madhuśeṣasya
मधुशेषयोः madhuśeṣayoḥ
मधुशेषाणाम् madhuśeṣāṇām
Locative मधुशेषे madhuśeṣe
मधुशेषयोः madhuśeṣayoḥ
मधुशेषेषु madhuśeṣeṣu