| Singular | Dual | Plural |
Nominative |
मधुशेषम्
madhuśeṣam
|
मधुशेषे
madhuśeṣe
|
मधुशेषाणि
madhuśeṣāṇi
|
Vocative |
मधुशेष
madhuśeṣa
|
मधुशेषे
madhuśeṣe
|
मधुशेषाणि
madhuśeṣāṇi
|
Accusative |
मधुशेषम्
madhuśeṣam
|
मधुशेषे
madhuśeṣe
|
मधुशेषाणि
madhuśeṣāṇi
|
Instrumental |
मधुशेषेण
madhuśeṣeṇa
|
मधुशेषाभ्याम्
madhuśeṣābhyām
|
मधुशेषैः
madhuśeṣaiḥ
|
Dative |
मधुशेषाय
madhuśeṣāya
|
मधुशेषाभ्याम्
madhuśeṣābhyām
|
मधुशेषेभ्यः
madhuśeṣebhyaḥ
|
Ablative |
मधुशेषात्
madhuśeṣāt
|
मधुशेषाभ्याम्
madhuśeṣābhyām
|
मधुशेषेभ्यः
madhuśeṣebhyaḥ
|
Genitive |
मधुशेषस्य
madhuśeṣasya
|
मधुशेषयोः
madhuśeṣayoḥ
|
मधुशेषाणाम्
madhuśeṣāṇām
|
Locative |
मधुशेषे
madhuśeṣe
|
मधुशेषयोः
madhuśeṣayoḥ
|
मधुशेषेषु
madhuśeṣeṣu
|