| Singular | Dual | Plural |
Nominativo |
मधुशेषम्
madhuśeṣam
|
मधुशेषे
madhuśeṣe
|
मधुशेषाणि
madhuśeṣāṇi
|
Vocativo |
मधुशेष
madhuśeṣa
|
मधुशेषे
madhuśeṣe
|
मधुशेषाणि
madhuśeṣāṇi
|
Acusativo |
मधुशेषम्
madhuśeṣam
|
मधुशेषे
madhuśeṣe
|
मधुशेषाणि
madhuśeṣāṇi
|
Instrumental |
मधुशेषेण
madhuśeṣeṇa
|
मधुशेषाभ्याम्
madhuśeṣābhyām
|
मधुशेषैः
madhuśeṣaiḥ
|
Dativo |
मधुशेषाय
madhuśeṣāya
|
मधुशेषाभ्याम्
madhuśeṣābhyām
|
मधुशेषेभ्यः
madhuśeṣebhyaḥ
|
Ablativo |
मधुशेषात्
madhuśeṣāt
|
मधुशेषाभ्याम्
madhuśeṣābhyām
|
मधुशेषेभ्यः
madhuśeṣebhyaḥ
|
Genitivo |
मधुशेषस्य
madhuśeṣasya
|
मधुशेषयोः
madhuśeṣayoḥ
|
मधुशेषाणाम्
madhuśeṣāṇām
|
Locativo |
मधुशेषे
madhuśeṣe
|
मधुशेषयोः
madhuśeṣayoḥ
|
मधुशेषेषु
madhuśeṣeṣu
|