Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मधुशेष madhuśeṣa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मधुशेषम् madhuśeṣam
मधुशेषे madhuśeṣe
मधुशेषाणि madhuśeṣāṇi
Vocativo मधुशेष madhuśeṣa
मधुशेषे madhuśeṣe
मधुशेषाणि madhuśeṣāṇi
Acusativo मधुशेषम् madhuśeṣam
मधुशेषे madhuśeṣe
मधुशेषाणि madhuśeṣāṇi
Instrumental मधुशेषेण madhuśeṣeṇa
मधुशेषाभ्याम् madhuśeṣābhyām
मधुशेषैः madhuśeṣaiḥ
Dativo मधुशेषाय madhuśeṣāya
मधुशेषाभ्याम् madhuśeṣābhyām
मधुशेषेभ्यः madhuśeṣebhyaḥ
Ablativo मधुशेषात् madhuśeṣāt
मधुशेषाभ्याम् madhuśeṣābhyām
मधुशेषेभ्यः madhuśeṣebhyaḥ
Genitivo मधुशेषस्य madhuśeṣasya
मधुशेषयोः madhuśeṣayoḥ
मधुशेषाणाम् madhuśeṣāṇām
Locativo मधुशेषे madhuśeṣe
मधुशेषयोः madhuśeṣayoḥ
मधुशेषेषु madhuśeṣeṣu