Sanskrit tools

Sanskrit declension


Declension of मधुश्चुत् madhuścut, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मधुश्चुत् madhuścut
मधुश्चुतौ madhuścutau
मधुश्चुतः madhuścutaḥ
Vocative मधुश्चुत् madhuścut
मधुश्चुतौ madhuścutau
मधुश्चुतः madhuścutaḥ
Accusative मधुश्चुतम् madhuścutam
मधुश्चुतौ madhuścutau
मधुश्चुतः madhuścutaḥ
Instrumental मधुश्चुता madhuścutā
मधुश्चुद्भ्याम् madhuścudbhyām
मधुश्चुद्भिः madhuścudbhiḥ
Dative मधुश्चुते madhuścute
मधुश्चुद्भ्याम् madhuścudbhyām
मधुश्चुद्भ्यः madhuścudbhyaḥ
Ablative मधुश्चुतः madhuścutaḥ
मधुश्चुद्भ्याम् madhuścudbhyām
मधुश्चुद्भ्यः madhuścudbhyaḥ
Genitive मधुश्चुतः madhuścutaḥ
मधुश्चुतोः madhuścutoḥ
मधुश्चुताम् madhuścutām
Locative मधुश्चुति madhuścuti
मधुश्चुतोः madhuścutoḥ
मधुश्चुत्सु madhuścutsu