| Singular | Dual | Plural |
Nominativo |
मधुश्चुत्
madhuścut
|
मधुश्चुतौ
madhuścutau
|
मधुश्चुतः
madhuścutaḥ
|
Vocativo |
मधुश्चुत्
madhuścut
|
मधुश्चुतौ
madhuścutau
|
मधुश्चुतः
madhuścutaḥ
|
Acusativo |
मधुश्चुतम्
madhuścutam
|
मधुश्चुतौ
madhuścutau
|
मधुश्चुतः
madhuścutaḥ
|
Instrumental |
मधुश्चुता
madhuścutā
|
मधुश्चुद्भ्याम्
madhuścudbhyām
|
मधुश्चुद्भिः
madhuścudbhiḥ
|
Dativo |
मधुश्चुते
madhuścute
|
मधुश्चुद्भ्याम्
madhuścudbhyām
|
मधुश्चुद्भ्यः
madhuścudbhyaḥ
|
Ablativo |
मधुश्चुतः
madhuścutaḥ
|
मधुश्चुद्भ्याम्
madhuścudbhyām
|
मधुश्चुद्भ्यः
madhuścudbhyaḥ
|
Genitivo |
मधुश्चुतः
madhuścutaḥ
|
मधुश्चुतोः
madhuścutoḥ
|
मधुश्चुताम्
madhuścutām
|
Locativo |
मधुश्चुति
madhuścuti
|
मधुश्चुतोः
madhuścutoḥ
|
मधुश्चुत्सु
madhuścutsu
|