Sanskrit tools

Sanskrit declension


Declension of मधुश्च्युता madhuścyutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुश्च्युता madhuścyutā
मधुश्च्युते madhuścyute
मधुश्च्युताः madhuścyutāḥ
Vocative मधुश्च्युते madhuścyute
मधुश्च्युते madhuścyute
मधुश्च्युताः madhuścyutāḥ
Accusative मधुश्च्युताम् madhuścyutām
मधुश्च्युते madhuścyute
मधुश्च्युताः madhuścyutāḥ
Instrumental मधुश्च्युतया madhuścyutayā
मधुश्च्युताभ्याम् madhuścyutābhyām
मधुश्च्युताभिः madhuścyutābhiḥ
Dative मधुश्च्युतायै madhuścyutāyai
मधुश्च्युताभ्याम् madhuścyutābhyām
मधुश्च्युताभ्यः madhuścyutābhyaḥ
Ablative मधुश्च्युतायाः madhuścyutāyāḥ
मधुश्च्युताभ्याम् madhuścyutābhyām
मधुश्च्युताभ्यः madhuścyutābhyaḥ
Genitive मधुश्च्युतायाः madhuścyutāyāḥ
मधुश्च्युतयोः madhuścyutayoḥ
मधुश्च्युतानाम् madhuścyutānām
Locative मधुश्च्युतायाम् madhuścyutāyām
मधुश्च्युतयोः madhuścyutayoḥ
मधुश्च्युतासु madhuścyutāsu