| Singular | Dual | Plural |
Nominativo |
मधुश्च्युता
madhuścyutā
|
मधुश्च्युते
madhuścyute
|
मधुश्च्युताः
madhuścyutāḥ
|
Vocativo |
मधुश्च्युते
madhuścyute
|
मधुश्च्युते
madhuścyute
|
मधुश्च्युताः
madhuścyutāḥ
|
Acusativo |
मधुश्च्युताम्
madhuścyutām
|
मधुश्च्युते
madhuścyute
|
मधुश्च्युताः
madhuścyutāḥ
|
Instrumental |
मधुश्च्युतया
madhuścyutayā
|
मधुश्च्युताभ्याम्
madhuścyutābhyām
|
मधुश्च्युताभिः
madhuścyutābhiḥ
|
Dativo |
मधुश्च्युतायै
madhuścyutāyai
|
मधुश्च्युताभ्याम्
madhuścyutābhyām
|
मधुश्च्युताभ्यः
madhuścyutābhyaḥ
|
Ablativo |
मधुश्च्युतायाः
madhuścyutāyāḥ
|
मधुश्च्युताभ्याम्
madhuścyutābhyām
|
मधुश्च्युताभ्यः
madhuścyutābhyaḥ
|
Genitivo |
मधुश्च्युतायाः
madhuścyutāyāḥ
|
मधुश्च्युतयोः
madhuścyutayoḥ
|
मधुश्च्युतानाम्
madhuścyutānām
|
Locativo |
मधुश्च्युतायाम्
madhuścyutāyām
|
मधुश्च्युतयोः
madhuścyutayoḥ
|
मधुश्च्युतासु
madhuścyutāsu
|