Singular | Dual | Plural | |
Nominative |
मधुषुत्
madhuṣut |
मधुषुतौ
madhuṣutau |
मधुषुतः
madhuṣutaḥ |
Vocative |
मधुषुत्
madhuṣut |
मधुषुतौ
madhuṣutau |
मधुषुतः
madhuṣutaḥ |
Accusative |
मधुषुतम्
madhuṣutam |
मधुषुतौ
madhuṣutau |
मधुषुतः
madhuṣutaḥ |
Instrumental |
मधुषुता
madhuṣutā |
मधुषुद्भ्याम्
madhuṣudbhyām |
मधुषुद्भिः
madhuṣudbhiḥ |
Dative |
मधुषुते
madhuṣute |
मधुषुद्भ्याम्
madhuṣudbhyām |
मधुषुद्भ्यः
madhuṣudbhyaḥ |
Ablative |
मधुषुतः
madhuṣutaḥ |
मधुषुद्भ्याम्
madhuṣudbhyām |
मधुषुद्भ्यः
madhuṣudbhyaḥ |
Genitive |
मधुषुतः
madhuṣutaḥ |
मधुषुतोः
madhuṣutoḥ |
मधुषुताम्
madhuṣutām |
Locative |
मधुषुति
madhuṣuti |
मधुषुतोः
madhuṣutoḥ |
मधुषुत्सु
madhuṣutsu |