Singular | Dual | Plural | |
Nominativo |
मधुषुत्
madhuṣut |
मधुषुतौ
madhuṣutau |
मधुषुतः
madhuṣutaḥ |
Vocativo |
मधुषुत्
madhuṣut |
मधुषुतौ
madhuṣutau |
मधुषुतः
madhuṣutaḥ |
Acusativo |
मधुषुतम्
madhuṣutam |
मधुषुतौ
madhuṣutau |
मधुषुतः
madhuṣutaḥ |
Instrumental |
मधुषुता
madhuṣutā |
मधुषुद्भ्याम्
madhuṣudbhyām |
मधुषुद्भिः
madhuṣudbhiḥ |
Dativo |
मधुषुते
madhuṣute |
मधुषुद्भ्याम्
madhuṣudbhyām |
मधुषुद्भ्यः
madhuṣudbhyaḥ |
Ablativo |
मधुषुतः
madhuṣutaḥ |
मधुषुद्भ्याम्
madhuṣudbhyām |
मधुषुद्भ्यः
madhuṣudbhyaḥ |
Genitivo |
मधुषुतः
madhuṣutaḥ |
मधुषुतोः
madhuṣutoḥ |
मधुषुताम्
madhuṣutām |
Locativo |
मधुषुति
madhuṣuti |
मधुषुतोः
madhuṣutoḥ |
मधुषुत्सु
madhuṣutsu |