Sanskrit tools

Sanskrit declension


Declension of मधुषुत्तम madhuṣuttama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुषुत्तमः madhuṣuttamaḥ
मधुषुत्तमौ madhuṣuttamau
मधुषुत्तमाः madhuṣuttamāḥ
Vocative मधुषुत्तम madhuṣuttama
मधुषुत्तमौ madhuṣuttamau
मधुषुत्तमाः madhuṣuttamāḥ
Accusative मधुषुत्तमम् madhuṣuttamam
मधुषुत्तमौ madhuṣuttamau
मधुषुत्तमान् madhuṣuttamān
Instrumental मधुषुत्तमेन madhuṣuttamena
मधुषुत्तमाभ्याम् madhuṣuttamābhyām
मधुषुत्तमैः madhuṣuttamaiḥ
Dative मधुषुत्तमाय madhuṣuttamāya
मधुषुत्तमाभ्याम् madhuṣuttamābhyām
मधुषुत्तमेभ्यः madhuṣuttamebhyaḥ
Ablative मधुषुत्तमात् madhuṣuttamāt
मधुषुत्तमाभ्याम् madhuṣuttamābhyām
मधुषुत्तमेभ्यः madhuṣuttamebhyaḥ
Genitive मधुषुत्तमस्य madhuṣuttamasya
मधुषुत्तमयोः madhuṣuttamayoḥ
मधुषुत्तमानाम् madhuṣuttamānām
Locative मधुषुत्तमे madhuṣuttame
मधुषुत्तमयोः madhuṣuttamayoḥ
मधुषुत्तमेषु madhuṣuttameṣu