| Singular | Dual | Plural |
Nominativo |
मधुषुत्तमः
madhuṣuttamaḥ
|
मधुषुत्तमौ
madhuṣuttamau
|
मधुषुत्तमाः
madhuṣuttamāḥ
|
Vocativo |
मधुषुत्तम
madhuṣuttama
|
मधुषुत्तमौ
madhuṣuttamau
|
मधुषुत्तमाः
madhuṣuttamāḥ
|
Acusativo |
मधुषुत्तमम्
madhuṣuttamam
|
मधुषुत्तमौ
madhuṣuttamau
|
मधुषुत्तमान्
madhuṣuttamān
|
Instrumental |
मधुषुत्तमेन
madhuṣuttamena
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमैः
madhuṣuttamaiḥ
|
Dativo |
मधुषुत्तमाय
madhuṣuttamāya
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमेभ्यः
madhuṣuttamebhyaḥ
|
Ablativo |
मधुषुत्तमात्
madhuṣuttamāt
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमेभ्यः
madhuṣuttamebhyaḥ
|
Genitivo |
मधुषुत्तमस्य
madhuṣuttamasya
|
मधुषुत्तमयोः
madhuṣuttamayoḥ
|
मधुषुत्तमानाम्
madhuṣuttamānām
|
Locativo |
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमयोः
madhuṣuttamayoḥ
|
मधुषुत्तमेषु
madhuṣuttameṣu
|