Sanskrit tools

Sanskrit declension


Declension of मधुषुत्तमा madhuṣuttamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुषुत्तमा madhuṣuttamā
मधुषुत्तमे madhuṣuttame
मधुषुत्तमाः madhuṣuttamāḥ
Vocative मधुषुत्तमे madhuṣuttame
मधुषुत्तमे madhuṣuttame
मधुषुत्तमाः madhuṣuttamāḥ
Accusative मधुषुत्तमाम् madhuṣuttamām
मधुषुत्तमे madhuṣuttame
मधुषुत्तमाः madhuṣuttamāḥ
Instrumental मधुषुत्तमया madhuṣuttamayā
मधुषुत्तमाभ्याम् madhuṣuttamābhyām
मधुषुत्तमाभिः madhuṣuttamābhiḥ
Dative मधुषुत्तमायै madhuṣuttamāyai
मधुषुत्तमाभ्याम् madhuṣuttamābhyām
मधुषुत्तमाभ्यः madhuṣuttamābhyaḥ
Ablative मधुषुत्तमायाः madhuṣuttamāyāḥ
मधुषुत्तमाभ्याम् madhuṣuttamābhyām
मधुषुत्तमाभ्यः madhuṣuttamābhyaḥ
Genitive मधुषुत्तमायाः madhuṣuttamāyāḥ
मधुषुत्तमयोः madhuṣuttamayoḥ
मधुषुत्तमानाम् madhuṣuttamānām
Locative मधुषुत्तमायाम् madhuṣuttamāyām
मधुषुत्तमयोः madhuṣuttamayoḥ
मधुषुत्तमासु madhuṣuttamāsu