| Singular | Dual | Plural |
Nominativo |
मधुषुत्तमा
madhuṣuttamā
|
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमाः
madhuṣuttamāḥ
|
Vocativo |
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमाः
madhuṣuttamāḥ
|
Acusativo |
मधुषुत्तमाम्
madhuṣuttamām
|
मधुषुत्तमे
madhuṣuttame
|
मधुषुत्तमाः
madhuṣuttamāḥ
|
Instrumental |
मधुषुत्तमया
madhuṣuttamayā
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमाभिः
madhuṣuttamābhiḥ
|
Dativo |
मधुषुत्तमायै
madhuṣuttamāyai
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमाभ्यः
madhuṣuttamābhyaḥ
|
Ablativo |
मधुषुत्तमायाः
madhuṣuttamāyāḥ
|
मधुषुत्तमाभ्याम्
madhuṣuttamābhyām
|
मधुषुत्तमाभ्यः
madhuṣuttamābhyaḥ
|
Genitivo |
मधुषुत्तमायाः
madhuṣuttamāyāḥ
|
मधुषुत्तमयोः
madhuṣuttamayoḥ
|
मधुषुत्तमानाम्
madhuṣuttamānām
|
Locativo |
मधुषुत्तमायाम्
madhuṣuttamāyām
|
मधुषुत्तमयोः
madhuṣuttamayoḥ
|
मधुषुत्तमासु
madhuṣuttamāsu
|