| Singular | Dual | Plural |
Nominative |
मधुष्ठानम्
madhuṣṭhānam
|
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानानि
madhuṣṭhānāni
|
Vocative |
मधुष्ठान
madhuṣṭhāna
|
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानानि
madhuṣṭhānāni
|
Accusative |
मधुष्ठानम्
madhuṣṭhānam
|
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानानि
madhuṣṭhānāni
|
Instrumental |
मधुष्ठानेन
madhuṣṭhānena
|
मधुष्ठानाभ्याम्
madhuṣṭhānābhyām
|
मधुष्ठानैः
madhuṣṭhānaiḥ
|
Dative |
मधुष्ठानाय
madhuṣṭhānāya
|
मधुष्ठानाभ्याम्
madhuṣṭhānābhyām
|
मधुष्ठानेभ्यः
madhuṣṭhānebhyaḥ
|
Ablative |
मधुष्ठानात्
madhuṣṭhānāt
|
मधुष्ठानाभ्याम्
madhuṣṭhānābhyām
|
मधुष्ठानेभ्यः
madhuṣṭhānebhyaḥ
|
Genitive |
मधुष्ठानस्य
madhuṣṭhānasya
|
मधुष्ठानयोः
madhuṣṭhānayoḥ
|
मधुष्ठानानाम्
madhuṣṭhānānām
|
Locative |
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानयोः
madhuṣṭhānayoḥ
|
मधुष्ठानेषु
madhuṣṭhāneṣu
|