Sanskrit tools

Sanskrit declension


Declension of मधुष्ठान madhuṣṭhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुष्ठानम् madhuṣṭhānam
मधुष्ठाने madhuṣṭhāne
मधुष्ठानानि madhuṣṭhānāni
Vocative मधुष्ठान madhuṣṭhāna
मधुष्ठाने madhuṣṭhāne
मधुष्ठानानि madhuṣṭhānāni
Accusative मधुष्ठानम् madhuṣṭhānam
मधुष्ठाने madhuṣṭhāne
मधुष्ठानानि madhuṣṭhānāni
Instrumental मधुष्ठानेन madhuṣṭhānena
मधुष्ठानाभ्याम् madhuṣṭhānābhyām
मधुष्ठानैः madhuṣṭhānaiḥ
Dative मधुष्ठानाय madhuṣṭhānāya
मधुष्ठानाभ्याम् madhuṣṭhānābhyām
मधुष्ठानेभ्यः madhuṣṭhānebhyaḥ
Ablative मधुष्ठानात् madhuṣṭhānāt
मधुष्ठानाभ्याम् madhuṣṭhānābhyām
मधुष्ठानेभ्यः madhuṣṭhānebhyaḥ
Genitive मधुष्ठानस्य madhuṣṭhānasya
मधुष्ठानयोः madhuṣṭhānayoḥ
मधुष्ठानानाम् madhuṣṭhānānām
Locative मधुष्ठाने madhuṣṭhāne
मधुष्ठानयोः madhuṣṭhānayoḥ
मधुष्ठानेषु madhuṣṭhāneṣu