| Singular | Dual | Plural |
Nominativo |
मधुष्ठानम्
madhuṣṭhānam
|
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानानि
madhuṣṭhānāni
|
Vocativo |
मधुष्ठान
madhuṣṭhāna
|
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानानि
madhuṣṭhānāni
|
Acusativo |
मधुष्ठानम्
madhuṣṭhānam
|
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानानि
madhuṣṭhānāni
|
Instrumental |
मधुष्ठानेन
madhuṣṭhānena
|
मधुष्ठानाभ्याम्
madhuṣṭhānābhyām
|
मधुष्ठानैः
madhuṣṭhānaiḥ
|
Dativo |
मधुष्ठानाय
madhuṣṭhānāya
|
मधुष्ठानाभ्याम्
madhuṣṭhānābhyām
|
मधुष्ठानेभ्यः
madhuṣṭhānebhyaḥ
|
Ablativo |
मधुष्ठानात्
madhuṣṭhānāt
|
मधुष्ठानाभ्याम्
madhuṣṭhānābhyām
|
मधुष्ठानेभ्यः
madhuṣṭhānebhyaḥ
|
Genitivo |
मधुष्ठानस्य
madhuṣṭhānasya
|
मधुष्ठानयोः
madhuṣṭhānayoḥ
|
मधुष्ठानानाम्
madhuṣṭhānānām
|
Locativo |
मधुष्ठाने
madhuṣṭhāne
|
मधुष्ठानयोः
madhuṣṭhānayoḥ
|
मधुष्ठानेषु
madhuṣṭhāneṣu
|