Sanskrit tools

Sanskrit declension


Declension of मधुष्ठाल madhuṣṭhāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुष्ठालम् madhuṣṭhālam
मधुष्ठाले madhuṣṭhāle
मधुष्ठालानि madhuṣṭhālāni
Vocative मधुष्ठाल madhuṣṭhāla
मधुष्ठाले madhuṣṭhāle
मधुष्ठालानि madhuṣṭhālāni
Accusative मधुष्ठालम् madhuṣṭhālam
मधुष्ठाले madhuṣṭhāle
मधुष्ठालानि madhuṣṭhālāni
Instrumental मधुष्ठालेन madhuṣṭhālena
मधुष्ठालाभ्याम् madhuṣṭhālābhyām
मधुष्ठालैः madhuṣṭhālaiḥ
Dative मधुष्ठालाय madhuṣṭhālāya
मधुष्ठालाभ्याम् madhuṣṭhālābhyām
मधुष्ठालेभ्यः madhuṣṭhālebhyaḥ
Ablative मधुष्ठालात् madhuṣṭhālāt
मधुष्ठालाभ्याम् madhuṣṭhālābhyām
मधुष्ठालेभ्यः madhuṣṭhālebhyaḥ
Genitive मधुष्ठालस्य madhuṣṭhālasya
मधुष्ठालयोः madhuṣṭhālayoḥ
मधुष्ठालानाम् madhuṣṭhālānām
Locative मधुष्ठाले madhuṣṭhāle
मधुष्ठालयोः madhuṣṭhālayoḥ
मधुष्ठालेषु madhuṣṭhāleṣu