| Singular | Dual | Plural |
Nominativo |
मधुष्ठालम्
madhuṣṭhālam
|
मधुष्ठाले
madhuṣṭhāle
|
मधुष्ठालानि
madhuṣṭhālāni
|
Vocativo |
मधुष्ठाल
madhuṣṭhāla
|
मधुष्ठाले
madhuṣṭhāle
|
मधुष्ठालानि
madhuṣṭhālāni
|
Acusativo |
मधुष्ठालम्
madhuṣṭhālam
|
मधुष्ठाले
madhuṣṭhāle
|
मधुष्ठालानि
madhuṣṭhālāni
|
Instrumental |
मधुष्ठालेन
madhuṣṭhālena
|
मधुष्ठालाभ्याम्
madhuṣṭhālābhyām
|
मधुष्ठालैः
madhuṣṭhālaiḥ
|
Dativo |
मधुष्ठालाय
madhuṣṭhālāya
|
मधुष्ठालाभ्याम्
madhuṣṭhālābhyām
|
मधुष्ठालेभ्यः
madhuṣṭhālebhyaḥ
|
Ablativo |
मधुष्ठालात्
madhuṣṭhālāt
|
मधुष्ठालाभ्याम्
madhuṣṭhālābhyām
|
मधुष्ठालेभ्यः
madhuṣṭhālebhyaḥ
|
Genitivo |
मधुष्ठालस्य
madhuṣṭhālasya
|
मधुष्ठालयोः
madhuṣṭhālayoḥ
|
मधुष्ठालानाम्
madhuṣṭhālānām
|
Locativo |
मधुष्ठाले
madhuṣṭhāle
|
मधुष्ठालयोः
madhuṣṭhālayoḥ
|
मधुष्ठालेषु
madhuṣṭhāleṣu
|