Sanskrit tools

Sanskrit declension


Declension of मधुष्ठील madhuṣṭhīla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुष्ठीलः madhuṣṭhīlaḥ
मधुष्ठीलौ madhuṣṭhīlau
मधुष्ठीलाः madhuṣṭhīlāḥ
Vocative मधुष्ठील madhuṣṭhīla
मधुष्ठीलौ madhuṣṭhīlau
मधुष्ठीलाः madhuṣṭhīlāḥ
Accusative मधुष्ठीलम् madhuṣṭhīlam
मधुष्ठीलौ madhuṣṭhīlau
मधुष्ठीलान् madhuṣṭhīlān
Instrumental मधुष्ठीलेन madhuṣṭhīlena
मधुष्ठीलाभ्याम् madhuṣṭhīlābhyām
मधुष्ठीलैः madhuṣṭhīlaiḥ
Dative मधुष्ठीलाय madhuṣṭhīlāya
मधुष्ठीलाभ्याम् madhuṣṭhīlābhyām
मधुष्ठीलेभ्यः madhuṣṭhīlebhyaḥ
Ablative मधुष्ठीलात् madhuṣṭhīlāt
मधुष्ठीलाभ्याम् madhuṣṭhīlābhyām
मधुष्ठीलेभ्यः madhuṣṭhīlebhyaḥ
Genitive मधुष्ठीलस्य madhuṣṭhīlasya
मधुष्ठीलयोः madhuṣṭhīlayoḥ
मधुष्ठीलानाम् madhuṣṭhīlānām
Locative मधुष्ठीले madhuṣṭhīle
मधुष्ठीलयोः madhuṣṭhīlayoḥ
मधुष्ठीलेषु madhuṣṭhīleṣu