| Singular | Dual | Plural |
Nominativo |
मधुष्ठीलः
madhuṣṭhīlaḥ
|
मधुष्ठीलौ
madhuṣṭhīlau
|
मधुष्ठीलाः
madhuṣṭhīlāḥ
|
Vocativo |
मधुष्ठील
madhuṣṭhīla
|
मधुष्ठीलौ
madhuṣṭhīlau
|
मधुष्ठीलाः
madhuṣṭhīlāḥ
|
Acusativo |
मधुष्ठीलम्
madhuṣṭhīlam
|
मधुष्ठीलौ
madhuṣṭhīlau
|
मधुष्ठीलान्
madhuṣṭhīlān
|
Instrumental |
मधुष्ठीलेन
madhuṣṭhīlena
|
मधुष्ठीलाभ्याम्
madhuṣṭhīlābhyām
|
मधुष्ठीलैः
madhuṣṭhīlaiḥ
|
Dativo |
मधुष्ठीलाय
madhuṣṭhīlāya
|
मधुष्ठीलाभ्याम्
madhuṣṭhīlābhyām
|
मधुष्ठीलेभ्यः
madhuṣṭhīlebhyaḥ
|
Ablativo |
मधुष्ठीलात्
madhuṣṭhīlāt
|
मधुष्ठीलाभ्याम्
madhuṣṭhīlābhyām
|
मधुष्ठीलेभ्यः
madhuṣṭhīlebhyaḥ
|
Genitivo |
मधुष्ठीलस्य
madhuṣṭhīlasya
|
मधुष्ठीलयोः
madhuṣṭhīlayoḥ
|
मधुष्ठीलानाम्
madhuṣṭhīlānām
|
Locativo |
मधुष्ठीले
madhuṣṭhīle
|
मधुष्ठीलयोः
madhuṣṭhīlayoḥ
|
मधुष्ठीलेषु
madhuṣṭhīleṣu
|