Sanskrit tools

Sanskrit declension


Declension of मधुष्यन्द madhuṣyanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मधुष्यन्दः madhuṣyandaḥ
मधुष्यन्दौ madhuṣyandau
मधुष्यन्दाः madhuṣyandāḥ
Vocative मधुष्यन्द madhuṣyanda
मधुष्यन्दौ madhuṣyandau
मधुष्यन्दाः madhuṣyandāḥ
Accusative मधुष्यन्दम् madhuṣyandam
मधुष्यन्दौ madhuṣyandau
मधुष्यन्दान् madhuṣyandān
Instrumental मधुष्यन्देन madhuṣyandena
मधुष्यन्दाभ्याम् madhuṣyandābhyām
मधुष्यन्दैः madhuṣyandaiḥ
Dative मधुष्यन्दाय madhuṣyandāya
मधुष्यन्दाभ्याम् madhuṣyandābhyām
मधुष्यन्देभ्यः madhuṣyandebhyaḥ
Ablative मधुष्यन्दात् madhuṣyandāt
मधुष्यन्दाभ्याम् madhuṣyandābhyām
मधुष्यन्देभ्यः madhuṣyandebhyaḥ
Genitive मधुष्यन्दस्य madhuṣyandasya
मधुष्यन्दयोः madhuṣyandayoḥ
मधुष्यन्दानाम् madhuṣyandānām
Locative मधुष्यन्दे madhuṣyande
मधुष्यन्दयोः madhuṣyandayoḥ
मधुष्यन्देषु madhuṣyandeṣu